SARVA DEVA GAYATRI
1) TATPURU SHAYA VIDMAHE
VAKRATUNDAYA DHIMAHI}
TANNO DANTHI(F) PRACHODAYAAT}
2) TATPURU SHAYA VIDMAHE
MAHA DEVAYA DHIMAHI}
TANNO RUDRAH(F) PRACHODAYAAT}
3) TATPURU SHAYA VIDMAHE
CHAKRA TUNDAYA DHIMAHI}
TANNO NANDIH(F) PRACHODAYAAT}
4) TATPURU SHAYA VIDMAHE
MAHA SENAYA DHIMAHI}
TANNASH SHANUMUKHAH(F)
PRACHODAYAAT}
5) TATPURU SHAYA VIDMAHE
SUVARNA PAKSHAYA DHIMAHI}
TANNO GARUDAH(F) PRACHODAYAAT}
6) VEDATAMANAYA VIDMAHE
HIRANYA GARBHYA DHIMAHI}
TANNOO BRAHMA PRACHODAYAAT}
7) NARAYANAYA VIDMAHE
VASUDEVAYA DHIMAHI}
TANNO VISHNUH(F) PRACHODAYAAT}
8) VAJRANAKHYA VIDMAHA
TIKSHNA DAGGUSH TRAYA DHIMAHI}
TANNO NARASIGUMHA(F) PRACHODAYAAT}
9) BHASKARAYA VIDMAHE
MAHADYUTI KARAYA DHIMAHI}
TANNO ADITYAH(F) PRACHODAYAAT}
10) VAISVANARAYA VIDMAHE
LALILAYA DHIMAHI}
TANNO AGNIH(F) PRACHODAYAAT}
11) KATYAYANAYA VIDMAHE
KANYA KUMARI DHIMAHI}
TANNO DURGIH(F) PRACHODAYAAT}
12) MAHA DEVYAI CHA VIDMAHE
VISHNU PATNYAI CHA DHIMAHI}
TANNO LAKSHMIH(F) PRACHODAYAAT}
13) SANKHA GAYATRI
MANTRA CHANTED WHILE MIXING
THE HOLY WATER FROM THE CONCH
SHELL WITH SANCTIFIED WATER COLLECTED
FOR THE HOLY BATH OF THE DEITY.
PANCHAJANYAYA VIDMAHE
PAVAMANAYA DHIMAHI}
TANNAH SANKHAH(F) PRACHODAYAAT}